B 157-13 Guhyakālyayutākṣarī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 157/13
Title: Guhyakālyayutākṣarī
Dimensions: 12.5 x 6.5 cm x 20 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4822
Remarks:


Reel No. B 157-13 Inventory No. 41019

Title Guhyakālyayutākṣarī

Remarks with Nityatarpaṇavidhi, assigned to the Padmapurāṇa

Subject Śaivatantra

Language Sanskrit

Text Features Samayabali and Tarpaṇavidhi

Manuscript Details

Script Newari

Material paper (Thyāsaphu)

State incomplete

Size 12.5 x 6.5 cm

Folios Thyāsaphu 20

Lines per Folio 6

Foliation none

Date of Copying (NS) 891

Place of Deposit NAK

Accession No. 5/4822

Manuscript Features

Few letters on the margin are damaged.

Excerpts

Beginning

❖ śrīguhyakālikāyai namaḥ || ||

oṃ hrīṃ hruṃ (2) oṃ namo bhagavati mahācaṇḍabhairavi vika(3)ṭotkaṭadaṃṣṭrā raudrī, hūṃ3 pahṭ3 uddhakeśī (!) (4) lolajihve sahasradvayakaracaraṇe, sahasra(5)trayanetre, sarvvāśeṣaṃ, cūrṇṇaya2, cūrṇṇāyaya2 (6) (!) mahāmāṃsarudhirapriye gṛnha2 (!) hana2 ka(1)ra2 māra2 bhakṣa2 śoṣāya2 roṣaya2 śrī(2)mahāyoginīye (!) namaḥ (exp. 3b1–exp. 4a2)

End

namaste rudravapuṣe namaste bhaktavatsale |

padmanābha namaste stu kuṇḍalāṅgadabhūṣite ||

namaste sarvvalokeśa suptānām api buddhyase |

sukṛtaṃ duṣkṛtaṃ yeṣāṃ sarvvaṃ paśyasi sarvvadā ||

sarvvadeva namaste stu prasīda mama bhāskara ||

divākara namaste stu prabhākara namo stu te || (fol. last v 1–5)

Sub-colophon

iti samayabali || (exp. 14)

Colophon

|| iti padmapurāṇīyatarppaṇavidhiḥ (6) samāptaḥ || || saṃ 981 bhādravaddhi (!) 4 śukravāre siddhaṃ || (fol. last v 5–6)

Microfilm Details

Reel No. B 157/13

Date of Filming 12-11-1971

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks two exposure of exp. 4, 9,

Catalogued by MS

Date 02-11-2006

Bibliography